Philosophy and Religion / Bhagavadgita

    श्रीमद्भगवद्गीता

    Śrīmad Bhagavad Gītā

    गुणत्रयविभागयोगः

    Guṇatrayavibhāgayogaḥ

    अथ चतुर्दशोऽध्यायः । गुणत्रयविभागयोगः

    atha caturdaśo'dhyāyaḥ । guṇatrayavibhāgayogaḥ

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।
    यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ १४-१॥

    paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam ।
    yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ ॥ 14-1॥

    इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
    सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ १४-२॥

    idaṃ jñānamupāśritya mama sādharmyamāgatāḥ ।
    sarge'pi nopajāyante pralaye na vyathanti ca ॥ 14-2॥

    मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।
    सम्भवः सर्वभूतानां ततो भवति भारत ॥ १४-३॥

    mama yonirmahad brahma tasmingarbhaṃ dadhāmyaham ।
    sambhavaḥ sarvabhūtānāṃ tato bhavati bhārata ॥ 14-3॥

    सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ।
    तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ १४-४॥

    sarvayoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ ।
    tāsāṃ brahma mahadyonirahaṃ bījapradaḥ pitā ॥ 14-4॥

    सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
    निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ १४-५॥

    sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ ।
    nibadhnanti mahābāho dehe dehinamavyayam ॥ 14-5॥

    तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।
    सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ १४-६॥

    tatra sattvaṃ nirmalatvātprakāśakamanāmayam ।
    sukhasaṅgena badhnāti jñānasaṅgena cānagha ॥ 14-6॥

    रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।
    तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ १४-७॥

    rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam ।
    tannibadhnāti kaunteya karmasaṅgena dehinam ॥ 14-7॥

    तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
    प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ १४-८॥

    tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām ।
    pramādālasyanidrābhistannibadhnāti bhārata ॥ 14-8॥

    सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।
    ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ १४-९॥

    sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata ।
    jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta ॥ 14-9॥

    रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
    रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ १४-१०॥

    rajastamaścābhibhūya sattvaṃ bhavati bhārata ।
    rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā ॥ 14-10॥

    सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।
    ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ १४-११॥

    sarvadvāreṣu dehe'sminprakāśa upajāyate ।
    jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta ॥ 14-11॥

    लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।
    रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ १४-१२॥

    lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā ।
    rajasyetāni jāyante vivṛddhe bharatarṣabha ॥ 14-12॥

    अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।
    तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १४-१३॥

    aprakāśo'pravṛttiśca pramādo moha eva ca ।
    tamasyetāni jāyante vivṛddhe kurunandana ॥ 14-13॥

    यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।
    तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ १४-१४॥

    yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt ।
    tadottamavidāṃ lokānamalānpratipadyate ॥ 14-14॥

    रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।
    तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १४-१५॥

    rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate ।
    tathā pralīnastamasi mūḍhayoniṣu jāyate ॥ 14-15॥

    कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
    रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ १४-१६॥

    karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam ।
    rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam ॥ 14-16॥

    सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।
    प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १४-१७॥

    sattvātsañjāyate jñānaṃ rajaso lobha eva ca ।
    pramādamohau tamaso bhavato'jñānameva ca ॥ 14-17॥

    ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
    जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ १४-१८॥

    ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ ।
    jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ ॥ 14-18॥

    नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
    गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १४-१९॥

    nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati ।
    guṇebhyaśca paraṃ vetti madbhāvaṃ so'dhigacchati ॥ 14-19॥

    गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।
    जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ १४-२०॥

    guṇānetānatītya trīndehī dehasamudbhavān ।
    janmamṛtyujarāduḥkhairvimukto'mṛtamaśnute ॥ 14-20॥

    अर्जुन उवाच ।

    arjuna uvāca ।

    कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो ।
    किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥ १४-२१॥

    kairliṅgaistrīnguṇānetānatīto bhavati prabho ।
    kimācāraḥ kathaṃ caitāṃstrīnguṇānativartate ॥ 14-21॥

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।
    न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ १४-२२॥

    prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava ।
    na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati ॥ 14-22॥

    उदासीनवदासीनो गुणैर्यो न विचाल्यते ।
    गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ॥ १४-२३॥

    udāsīnavadāsīno guṇairyo na vicālyate ।
    guṇā vartanta ityevaṃ yo'vatiṣṭhati neṅgate ॥ 14-23॥

    समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।
    तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ १४-२४॥

    samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ ।
    tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ ॥ 14-24॥

    मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।
    सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ १४-२५॥

    mānāpamānayostulyastulyo mitrāripakṣayoḥ ।
    sarvārambhaparityāgī guṇātītaḥ sa ucyate ॥ 14-25॥

    मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
    स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ १४-२६॥

    māṃ ca yo'vyabhicāreṇa bhaktiyogena sevate ।
    sa guṇānsamatītyaitānbrahmabhūyāya kalpate ॥ 14-26॥

    ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।
    शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ १४-२७॥

    brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca ।
    śāśvatasya ca dharmasya sukhasyaikāntikasya ca ॥ 14-27॥

    ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
    ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
    गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ॥ १४॥

    Om̃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
    brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
    guṇatrayavibhāgayogo nāma caturdaśo'dhyāyaḥ ॥ 14॥


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact