Philosophy and Religion / Bhagavadgita

    श्रीमद्भगवद्गीता

    Śrīmad Bhagavad Gītā

    पुरुषोत्तमयोगः

    Puruṣottamayogaḥ

    अथ पञ्चदशोऽध्यायः । पुरुषोत्तमयोगः

    atha pañcadaśo'dhyāyaḥ । puruṣottamayogaḥ

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
    छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १५-१॥

    ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam ।
    chandāṃsi yasya parṇāni yastaṃ veda sa vedavit ॥ 15-1॥

    अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
    गुणप्रवृद्धा विषयप्रवालाः ।
    अधश्च मूलान्यनुसन्ततानि
    कर्मानुबन्धीनि मनुष्यलोके ॥ १५-२॥

    adhaścordhvaṃ prasṛtāstasya śākhā
    guṇapravṛddhā viṣayapravālāḥ ।
    adhaśca mūlānyanusantatāni
    karmānubandhīni manuṣyaloke ॥ 15-2॥

    न रूपमस्येह तथोपलभ्यते
    नान्तो न चादिर्न च सम्प्रतिष्ठा ।
    अश्वत्थमेनं सुविरूढमूलं
    असङ्गशस्त्रेण दृढेन छित्त्वा ॥ १५-३॥

    na rūpamasyeha tathopalabhyate
    nānto na cādirna ca sampratiṣṭhā ।
    aśvatthamenaṃ suvirūḍhamūlaṃ
    asaṅgaśastreṇa dṛḍhena chittvā ॥ 15-3॥

    ततः पदं तत्परिमार्गितव्यं
    यस्मिन्गता न निवर्तन्ति भूयः ।
    तमेव चाद्यं पुरुषं प्रपद्ये ।
    यतः प्रवृत्तिः प्रसृता पुराणी ॥ १५-४॥

    tataḥ padaṃ tatparimārgitavyaṃ
    yasmingatā na nivartanti bhūyaḥ ।
    tameva cādyaṃ puruṣaṃ prapadye ।
    yataḥ pravṛttiḥ prasṛtā purāṇī ॥ 15-4॥

    निर्मानमोहा जितसङ्गदोषा
    अध्यात्मनित्या विनिवृत्तकामाः ।
    द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्-
    गच्छन्त्यमूढाः पदमव्ययं तत् ॥ १५-५॥

    nirmānamohā jitasaṅgadoṣā
    adhyātmanityā vinivṛttakāmāḥ ।
    dvandvairvimuktāḥ sukhaduḥkhasaṃjñair-
    gacchantyamūḍhāḥ padamavyayaṃ tat ॥ 15-5॥

    न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
    यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ १५-६॥

    na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ ।
    yadgatvā na nivartante taddhāma paramaṃ mama ॥ 15-6॥

    ममैवांशो जीवलोके जीवभूतः सनातनः ।
    मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ १५-७॥

    mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ ।
    manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati ॥ 15-7॥

    शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
    गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ १५-८॥

    śarīraṃ yadavāpnoti yaccāpyutkrāmatīśvaraḥ ।
    gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt ॥ 15-8॥

    श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
    अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ १५-९॥

    śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca ।
    adhiṣṭhāya manaścāyaṃ viṣayānupasevate ॥ 15-9॥

    उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।
    विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १५-१०॥

    utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam ।
    vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ ॥ 15-10॥

    यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
    यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ १५-११॥

    yatanto yoginaścainaṃ paśyantyātmanyavasthitam ।
    yatanto'pyakṛtātmāno nainaṃ paśyantyacetasaḥ ॥ 15-11॥

    यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
    यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १५-१२॥

    yadādityagataṃ tejo jagadbhāsayate'khilam ।
    yaccandramasi yaccāgnau tattejo viddhi māmakam ॥ 15-12॥

    गामाविश्य च भूतानि धारयाम्यहमोजसा ।
    पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ १५-१३॥

    gāmāviśya ca bhūtāni dhārayāmyahamojasā ।
    puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ ॥ 15-13॥

    अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
    प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ १५-१४॥

    ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ ।
    prāṇāpānasamāyuktaḥ pacāmyannaṃ caturvidham ॥ 15-14॥

    सर्वस्य चाहं हृदि सन्निविष्टो
    मत्तः स्मृतिर्ज्ञानमपोहनञ्च ।
    वेदैश्च सर्वैरहमेव वेद्यो
    वेदान्तकृद्वेदविदेव चाहम् ॥ १५-१५॥

    sarvasya cāhaṃ hṛdi sanniviṣṭo
    mattaḥ smṛtirjñānamapohanañca ।
    vedaiśca sarvairahameva vedyo
    vedāntakṛdvedavideva cāham ॥ 15-15॥

    द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
    क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १५-१६॥

    dvāvimau puruṣau loke kṣaraścākṣara eva ca ।
    kṣaraḥ sarvāṇi bhūtāni kūṭastho'kṣara ucyate ॥ 15-16॥

    उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
    यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १५-१७॥

    uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ ।
    yo lokatrayamāviśya bibhartyavyaya īśvaraḥ ॥ 15-17॥

    यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
    अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १५-१८॥

    yasmātkṣaramatīto'hamakṣarādapi cottamaḥ ।
    ato'smi loke vede ca prathitaḥ puruṣottamaḥ ॥ 15-18॥

    यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
    स सर्वविद्भजति मां सर्वभावेन भारत ॥ १५-१९॥

    yo māmevamasammūḍho jānāti puruṣottamam ।
    sa sarvavidbhajati māṃ sarvabhāvena bhārata ॥ 15-19॥

    इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
    एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ १५-२०॥

    iti guhyatamaṃ śāstramidamuktaṃ mayānagha ।
    etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata ॥ 15-20॥

    ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
    ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे
    पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥ १५॥

    Om̃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
    brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjuna saṃvāde
    puruṣottamayogo nāma pañcadaśo'dhyāyaḥ ॥ 15॥


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact