Philosophy and Religion / Bhagavadgita

    श्रीमद्भगवद्गीता

    Śrīmad Bhagavad Gītā

    दैवासुरसम्पद्विभागयोगः

    Daivāsurasampadvibhāgayogaḥ

    अथ षोडशोऽध्यायः । दैवासुरसम्पद्विभागयोगः

    atha ṣoḍaśo'dhyāyaḥ । daivāsurasampadvibhāgayogaḥ

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
    दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १६-१॥

    abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ ।
    dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam ॥ 16-1॥

    अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
    दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ १६-२॥

    ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam ।
    dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam ॥ 16-2॥

    तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
    भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ १६-३॥

    tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā ।
    bhavanti sampadaṃ daivīmabhijātasya bhārata ॥ 16-3॥

    दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।
    अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ १६-४॥

    dambho darpo'bhimānaśca krodhaḥ pāruṣyameva ca ।
    ajñānaṃ cābhijātasya pārtha sampadamāsurīm ॥ 16-4॥

    दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।
    मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ १६-५॥

    daivī sampadvimokṣāya nibandhāyāsurī matā ।
    mā śucaḥ sampadaṃ daivīmabhijāto'si pāṇḍava ॥ 16-5॥

    द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।
    दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे श‍ृणु ॥ १६-६॥

    dvau bhūtasargau loke'smindaiva āsura eva ca ।
    daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu ॥ 16-6॥

    प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
    न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ १६-७॥

    pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ ।
    na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate ॥ 16-7॥

    असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
    अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ १६-८॥

    asatyamapratiṣṭhaṃ te jagadāhuranīśvaram ।
    aparasparasambhūtaṃ kimanyatkāmahaitukam ॥ 16-8॥

    एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
    प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ १६-९॥

    etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno'lpabuddhayaḥ ।
    prabhavantyugrakarmāṇaḥ kṣayāya jagato'hitāḥ ॥ 16-9॥

    काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
    मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥ १६-१०॥

    kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ ।
    mohādgṛhītvāsadgrāhānpravartante'śucivratāḥ ॥ 16-10॥

    चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।
    कामोपभोगपरमा एतावदिति निश्चिताः ॥ १६-११॥

    cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ ।
    kāmopabhogaparamā etāvaditi niścitāḥ ॥ 16-11॥

    आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।
    ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १६-१२॥

    āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ ।
    īhante kāmabhogārthamanyāyenārthasañcayān ॥ 16-12॥

    इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।
    इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १६-१३॥

    idamadya mayā labdhamimaṃ prāpsye manoratham ।
    idamastīdamapi me bhaviṣyati punardhanam ॥ 16-13॥

    असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।
    ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १६-१४॥

    asau mayā hataḥ śatrurhaniṣye cāparānapi ।
    īśvaro'hamahaṃ bhogī siddho'haṃ balavānsukhī ॥ 16-14॥

    आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।
    यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ १६-१५॥

    āḍhyo'bhijanavānasmi ko'nyo'sti sadṛśo mayā ।
    yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ ॥ 16-15॥

    अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।
    प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ १६-१६॥

    anekacittavibhrāntā mohajālasamāvṛtāḥ ।
    prasaktāḥ kāmabhogeṣu patanti narake'śucau ॥ 16-16॥

    आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।
    यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १६-१७॥

    ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ ।
    yajante nāmayajñaiste dambhenāvidhipūrvakam ॥ 16-17॥

    अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
    मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १६-१८॥

    ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ ।
    māmātmaparadeheṣu pradviṣanto'bhyasūyakāḥ ॥ 16-18॥

    तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।
    क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १६-१९॥

    tānahaṃ dviṣataḥ krūrānsaṃsāreṣu narādhamān ।
    kṣipāmyajasramaśubhānāsurīṣveva yoniṣu ॥ 16-19॥

    आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
    मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ १६-२०॥

    āsurīṃ yonimāpannā mūḍhā janmani janmani ।
    māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim ॥ 16-20॥

    त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
    कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ १६-२१॥

    trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ ।
    kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet ॥ 16-21॥

    एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।
    आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ १६-२२॥

    etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ ।
    ācaratyātmanaḥ śreyastato yāti parāṃ gatim ॥ 16-22॥

    यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
    न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ १६-२३॥

    yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ ।
    na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim ॥ 16-23॥

    तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।
    ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ १६-२४॥

    tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau ।
    jñātvā śāstravidhānoktaṃ karma kartumihārhasi ॥ 16-24॥

    ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
    ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
    दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः ॥ १६॥

    Om̃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
    brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
    daivāsurasampadvibhāgayogo nāma ṣoḍaśo'dhyāyaḥ ॥ 16॥


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact