Philosophy and Religion / Bhagavadgita

    श्रीमद्भगवद्गीता

    Śrīmad Bhagavad Gītā

    श्रद्धात्रयविभागयोगः

    Śraddhātrayavibhāgayogaḥ

    अथ सप्तदशोऽध्यायः । श्रद्धात्रयविभागयोगः

    atha saptadaśo'dhyāyaḥ । śraddhātrayavibhāgayogaḥ

    अर्जुन उवाच ।

    arjuna uvāca ।

    ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।
    तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ १७-१॥

    ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ ।
    teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ ॥ 17-1॥

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
    सात्त्विकी राजसी चैव तामसी चेति तां श‍ृणु ॥ १७-२॥

    trividhā bhavati śraddhā dehināṃ sā svabhāvajā ।
    sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu ॥ 17-2॥

    सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
    श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ १७-३॥

    sattvānurūpā sarvasya śraddhā bhavati bhārata ।
    śraddhāmayo'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ ॥ 17-3॥

    यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ।
    प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ १७-४॥

    yajante sāttvikā devānyakṣarakṣāṃsi rājasāḥ ।
    pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ ॥ 17-4॥

    अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।
    दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ १७-५॥

    aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ ।
    dambhāhaṅkārasaṃyuktāḥ kāmarāgabalānvitāḥ ॥ 17-5॥

    कर्षयन्तः शरीरस्थं भूतग्राममचेतसः ।
    मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥ १७-६॥

    karṣayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ ।
    māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān ॥ 17-6॥

    आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।
    यज्ञस्तपस्तथा दानं तेषां भेदमिमं श‍ृणु ॥ १७-७॥

    āhārastvapi sarvasya trividho bhavati priyaḥ ।
    yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu ॥ 17-7॥

    आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
    रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ १७-८॥

    āyuḥsattvabalārogyasukhaprītivivardhanāḥ ।
    rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ॥ 17-8॥

    कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
    आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ १७-९॥

    kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ ।
    āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ ॥ 17-9॥

    यातयामं गतरसं पूति पर्युषितं च यत् ।
    उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १७-१०॥

    yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat ।
    ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam ॥ 17-10॥

    अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
    यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ १७-११॥

    aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate ।
    yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ ॥ 17-11॥

    अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।
    इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १७-१२॥

    abhisandhāya tu phalaṃ dambhārthamapi caiva yat ।
    ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam ॥ 17-12॥

    विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।
    श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ १७-१३॥

    vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam ।
    śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate ॥ 17-13॥

    देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।
    ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ १७-१४॥

    devadvijaguruprājñapūjanaṃ śaucamārjavam ।
    brahmacaryamahiṃsā ca śārīraṃ tapa ucyate ॥ 17-14॥

    अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
    स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ १७-१५॥

    anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat ।
    svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate ॥ 17-15॥

    मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।
    भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १७-१६॥

    manaḥ prasādaḥ saumyatvaṃ maunamātmavinigrahaḥ ।
    bhāvasaṃśuddhirityetattapo mānasamucyate ॥ 17-16॥

    श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।
    अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ १७-१७॥

    śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ ।
    aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate ॥ 17-17॥

    सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।
    क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ १७-१८॥

    satkāramānapūjārthaṃ tapo dambhena caiva yat ।
    kriyate tadiha proktaṃ rājasaṃ calamadhruvam ॥ 17-18॥

    मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।
    परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ १७-१९॥

    mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ ।
    parasyotsādanārthaṃ vā tattāmasamudāhṛtam ॥ 17-19॥

    दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
    देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥ १७-२०॥

    dātavyamiti yaddānaṃ dīyate'nupakāriṇe ।
    deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam ॥ 17-20॥

    यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।
    दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥ १७-२१॥

    yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ ।
    dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam ॥ 17-21॥

    अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
    असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ १७-२२॥

    adeśakāle yaddānamapātrebhyaśca dīyate ।
    asatkṛtamavajñātaṃ tattāmasamudāhṛtam ॥ 17-22॥

    ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
    ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ १७-२३॥

    Om̃tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ ।
    brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā ॥ 17-23॥

    तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
    प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ १७-२४॥

    tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ ।
    pravartante vidhānoktāḥ satataṃ brahmavādinām ॥ 17-24॥

    तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।
    दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ १७-२५॥

    tadityanabhisandhāya phalaṃ yajñatapaḥkriyāḥ ।
    dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ ॥ 17-25॥

    सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।
    प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ १७-२६॥

    sadbhāve sādhubhāve ca sadityetatprayujyate ।
    praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate ॥ 17-26॥

    यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
    कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ १७-२७॥

    yajñe tapasi dāne ca sthitiḥ saditi cocyate ।
    karma caiva tadarthīyaṃ sadityevābhidhīyate ॥ 17-27॥

    अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
    असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ १७-२८॥

    aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat ।
    asadityucyate pārtha na ca tatpretya no iha ॥ 17-28॥

    ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
    ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
    श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥ १७॥

    Om̃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
    brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
    śraddhātrayavibhāgayogo nāma saptadaśo'dhyāyaḥ ॥ 17॥


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact