Philosophy and Religion / Bhagavadgita

    श्रीमद्भगवद्गीता

    Śrīmad Bhagavad Gītā

    मोक्षसंन्यासयोगः

    Mokṣasaṃnyāsayogaḥ

    अथाष्टादशोऽध्यायः । मोक्षसंन्यासयोगः

    athāṣṭādaśo'dhyāyaḥ । mokṣasaṃnyāsayogaḥ

    अर्जुन उवाच ।

    arjuna uvāca ।

    संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।
    त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ १८-१॥

    saṃnyāsasya mahābāho tattvamicchāmi veditum ।
    tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana ॥ 18-1॥

    श्रीभगवानुवाच ।

    śrībhagavānuvāca ।

    काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।
    सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ १८-२॥

    kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ ।
    sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ ॥ 18-2॥

    त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
    यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ १८-३॥

    tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ ।
    yajñadānatapaḥkarma na tyājyamiti cāpare ॥ 18-3॥

    निश्चयं श‍ृणु मे तत्र त्यागे भरतसत्तम ।
    त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ १८-४॥

    niścayaṃ śṛṇu me tatra tyāge bharatasattama ।
    tyāgo hi puruṣavyāghra trividhaḥ samprakīrtitaḥ ॥ 18-4॥

    यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
    यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ १८-५॥

    yajñadānatapaḥkarma na tyājyaṃ kāryameva tat ।
    yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām ॥ 18-5॥

    एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
    कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ १८-६॥

    etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca ।
    kartavyānīti me pārtha niścitaṃ matamuttamam ॥ 18-6॥

    नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।
    मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ १८-७॥

    niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate ।
    mohāttasya parityāgastāmasaḥ parikīrtitaḥ ॥ 18-7॥

    दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।
    स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ १८-८॥

    duḥkhamityeva yatkarma kāyakleśabhayāttyajet ।
    sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet ॥ 18-8॥

    कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।
    सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ १८-९॥

    kāryamityeva yatkarma niyataṃ kriyate'rjuna ।
    saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ ॥ 18-9॥

    न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।
    त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ १८-१०॥

    na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate ।
    tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ ॥ 18-10॥

    न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
    यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ १८-११॥

    na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ ।
    yastu karmaphalatyāgī sa tyāgītyabhidhīyate ॥ 18-11॥

    अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
    भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ १८-१२॥

    aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam ।
    bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit ॥ 18-12॥

    पञ्चैतानि महाबाहो कारणानि निबोध मे ।
    साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ १८-१३॥

    pañcaitāni mahābāho kāraṇāni nibodha me ।
    sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām ॥ 18-13॥

    अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
    विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ १८-१४॥

    adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham ।
    vividhāśca pṛthakceṣṭā daivaṃ caivātra pañcamam ॥ 18-14॥

    शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।
    न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ १८-१५॥

    śarīravāṅmanobhiryatkarma prārabhate naraḥ ।
    nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ ॥ 18-15॥

    तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।
    पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ १८-१६॥

    tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ ।
    paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ ॥ 18-16॥

    यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।
    हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ॥ १८-१७॥

    yasya nāhaṅkṛto bhāvo buddhiryasya na lipyate ।
    hatvā'pi sa imā~llokānna hanti na nibadhyate ॥ 18-17॥

    ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
    करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥ १८-१८॥

    jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā ।
    karaṇaṃ karma karteti trividhaḥ karmasaṅgrahaḥ ॥ 18-18॥

    ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।
    प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥ १८-१९॥

    jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ ।
    procyate guṇasaṅkhyāne yathāvacchṛṇu tānyapi ॥ 18-19॥

    सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
    अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ १८-२०॥

    sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate ।
    avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam ॥ 18-20॥

    पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ।
    वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ १८-२१॥

    pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān ।
    vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam ॥ 18-21॥

    यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।
    अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ १८-२२॥

    yattu kṛtsnavadekasminkārye saktamahaitukam ।
    atattvārthavadalpaṃ ca tattāmasamudāhṛtam ॥ 18-22॥

    नियतं सङ्गरहितमरागद्वेषतः कृतम् ।
    अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ १८-२३॥

    niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam ।
    aphalaprepsunā karma yattatsāttvikamucyate ॥ 18-23॥

    यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।
    क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ १८-२४॥

    yattu kāmepsunā karma sāhaṅkāreṇa vā punaḥ ।
    kriyate bahulāyāsaṃ tadrājasamudāhṛtam ॥ 18-24॥

    अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ।
    मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ १८-२५॥

    anubandhaṃ kṣayaṃ hiṃsāmanapekṣya ca pauruṣam ।
    mohādārabhyate karma yattattāmasamucyate ॥ 18-25॥

    मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।
    सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥ १८-२६॥

    muktasaṅgo'nahaṃvādī dhṛtyutsāhasamanvitaḥ ।
    siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate ॥ 18-26॥

    रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।
    हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ १८-२७॥

    rāgī karmaphalaprepsurlubdho hiṃsātmako'śuciḥ ।
    harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ॥ 18-27॥

    अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।
    विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ १८-२८॥

    ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko'lasaḥ ।
    viṣādī dīrghasūtrī ca kartā tāmasa ucyate ॥ 18-28॥

    बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं श‍ृणु ।
    प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ १८-२९॥

    buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu ।
    procyamānamaśeṣeṇa pṛthaktvena dhanañjaya ॥ 18-29॥

    प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
    बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ १८-३०॥

    pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye ।
    bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī ॥ 18-30॥

    यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।
    अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ १८-३१॥

    yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca ।
    ayathāvatprajānāti buddhiḥ sā pārtha rājasī ॥ 18-31॥

    अधर्मं धर्ममिति या मन्यते तमसावृता ।
    सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ १८-३२॥

    adharmaṃ dharmamiti yā manyate tamasāvṛtā ।
    sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī ॥ 18-32॥

    धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
    योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ १८-३३॥

    dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ ।
    yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī ॥ 18-33॥

    यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन ।
    प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ १८-३४॥

    yayā tu dharmakāmārthāndhṛtyā dhārayate'rjuna ।
    prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī ॥ 18-34॥

    यया स्वप्नं भयं शोकं विषादं मदमेव च ।
    न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ १८-३५॥

    yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca ।
    na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī ॥ 18-35॥

    सुखं त्विदानीं त्रिविधं श‍ृणु मे भरतर्षभ ।
    अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ १८-३६॥

    sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha ।
    abhyāsādramate yatra duḥkhāntaṃ ca nigacchati ॥ 18-36॥

    यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।
    तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ १८-३७॥

    yattadagre viṣamiva pariṇāme'mṛtopamam ।
    tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam ॥ 18-37॥

    विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ।
    परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ १८-३८॥

    viṣayendriyasaṃyogādyattadagre'mṛtopamam ।
    pariṇāme viṣamiva tatsukhaṃ rājasaṃ smṛtam ॥ 18-38॥

    यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।
    निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ १८-३९॥

    yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ ।
    nidrālasyapramādotthaṃ tattāmasamudāhṛtam ॥ 18-39॥

    न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
    सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥ १८-४०॥

    na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ ।
    sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ ॥ 18-40॥

    ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।
    कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ १८-४१॥

    brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parantapa ।
    karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ॥ 18-41॥

    शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
    ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ १८-४२॥

    śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca ।
    jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam ॥ 18-42॥

    शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
    दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ १८-४३॥

    śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam ।
    dānamīśvarabhāvaśca kṣātraṃ karma svabhāvajam ॥ 18-43॥

    कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ।
    परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ १८-४४॥

    kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam ।
    paricaryātmakaṃ karma śūdrasyāpi svabhāvajam ॥ 18-44॥

    स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
    स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥ १८-४५॥

    sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ ।
    svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu ॥ 18-45॥

    यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
    स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥ १८-४६॥

    yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam ।
    svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ ॥ 18-46॥

    श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
    स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ १८-४७॥

    śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt ।
    svabhāvaniyataṃ karma kurvannāpnoti kilbiṣam ॥ 18-47॥

    सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।
    सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ १८-४८॥

    sahajaṃ karma kaunteya sadoṣamapi na tyajet ।
    sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ ॥ 18-48॥

    असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।
    नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥ १८-४९॥

    asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ ।
    naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati ॥ 18-49॥

    सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ।
    समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ १८-५०॥

    siddhiṃ prāpto yathā brahma tathāpnoti nibodha me ।
    samāsenaiva kaunteya niṣṭhā jñānasya yā parā ॥ 18-50॥

    बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ।
    शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ १८-५१॥

    buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca ।
    śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca ॥ 18-51॥

    विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
    ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ १८-५२॥

    viviktasevī laghvāśī yatavākkāyamānasaḥ ।
    dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ ॥ 18-52॥

    अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।
    विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ १८-५३॥

    ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham ।
    vimucya nirmamaḥ śānto brahmabhūyāya kalpate ॥ 18-53॥

    ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
    समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ १८-५४॥

    brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati ।
    samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām ॥ 18-54॥

    भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ।
    ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ १८-५५॥

    bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ ।
    tato māṃ tattvato jñātvā viśate tadanantaram ॥ 18-55॥

    सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
    मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ १८-५६॥

    sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ ।
    matprasādādavāpnoti śāśvataṃ padamavyayam ॥ 18-56॥

    चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ।
    बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥ १८-५७॥

    cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ ।
    buddhiyogamupāśritya maccittaḥ satataṃ bhava ॥ 18-57॥

    मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।
    अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ १८-५८॥

    maccittaḥ sarvadurgāṇi matprasādāttariṣyasi ।
    atha cettvamahaṅkārānna śroṣyasi vinaṅkṣyasi ॥ 18-58॥

    यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे ।
    मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ १८-५९॥

    yadahaṅkāramāśritya na yotsya iti manyase ।
    mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati ॥ 18-59॥

    स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
    कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ १८-६०॥

    svabhāvajena kaunteya nibaddhaḥ svena karmaṇā ।
    kartuṃ necchasi yanmohātkariṣyasyavaśo'pi tat ॥ 18-60॥

    ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
    भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ १८-६१॥

    īśvaraḥ sarvabhūtānāṃ hṛddeśe'rjuna tiṣṭhati ।
    bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ॥ 18-61॥

    तमेव शरणं गच्छ सर्वभावेन भारत ।
    तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ १८-६२॥

    tameva śaraṇaṃ gaccha sarvabhāvena bhārata ।
    tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ॥ 18-62॥

    इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया ।
    विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ १८-६३॥

    iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā ।
    vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru ॥ 18-63॥

    सर्वगुह्यतमं भूयः श‍ृणु मे परमं वचः ।
    इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ १८-६४॥

    sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ ।
    iṣṭo'si me dṛḍhamiti tato vakṣyāmi te hitam ॥ 18-64॥

    मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
    मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ १८-६५॥

    manmanā bhava madbhakto madyājī māṃ namaskuru ।
    māmevaiṣyasi satyaṃ te pratijāne priyo'si me ॥ 18-65॥

    सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
    अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ १८-६६॥

    sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja ।
    ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ ॥ 18-66॥

    इदं ते नातपस्काय नाभक्ताय कदाचन ।
    न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ १८-६७॥

    idaṃ te nātapaskāya nābhaktāya kadācana ।
    na cāśuśrūṣave vācyaṃ na ca māṃ yo'bhyasūyati ॥ 18-67॥

    य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
    भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ १८-६८॥

    ya idaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati ।
    bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ ॥ 18-68॥

    न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
    भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ १८-६९॥

    na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ ।
    bhavitā na ca me tasmādanyaḥ priyataro bhuvi ॥ 18-69॥

    अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
    ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ १८-७०॥

    adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ ।
    jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ ॥ 18-70॥

    श्रद्धावाननसूयश्च श‍ृणुयादपि यो नरः ।
    सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥ १८-७१॥

    śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ ।
    so'pi muktaḥ śubhā~llokānprāpnuyātpuṇyakarmaṇām ॥ 18-71॥

    कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
    कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय ॥ १८-७२॥

    kaccidetacchrutaṃ pārtha tvayaikāgreṇa cetasā ।
    kaccidajñānasammohaḥ pranaṣṭaste dhanañjaya ॥ 18-72॥

    अर्जुन उवाच ।

    arjuna uvāca ।

    नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।
    स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ १८-७३॥

    naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayācyuta ।
    sthito'smi gatasandehaḥ kariṣye vacanaṃ tava ॥ 18-73॥

    सञ्जय उवाच ।

    sañjaya uvāca ।

    इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
    संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ १८-७४॥

    ityahaṃ vāsudevasya pārthasya ca mahātmanaḥ ।
    saṃvādamimamaśrauṣamadbhutaṃ romaharṣaṇam ॥ 18-74॥

    व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् ।
    योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ १८-७५॥

    vyāsaprasādācchrutavānetadguhyamahaṃ param ।
    yogaṃ yogeśvarātkṛṣṇātsākṣātkathayataḥ svayam ॥ 18-75॥

    राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।
    केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ १८-७६॥

    rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam ।
    keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ ॥ 18-76॥

    तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।
    विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ॥ १८-७७॥

    tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ ।
    vismayo me mahān rājanhṛṣyāmi ca punaḥ punaḥ ॥ 18-77॥

    यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
    तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ १८-७८॥

    yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ ।
    tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ॥ 18-78॥

    ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
    ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
    मोक्षसंन्यासयोगो नाम अष्टादशोऽध्यायः ॥ १८॥

    Om̃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
    brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
    mokṣasaṃnyāsayogo nāma aṣṭādaśo'dhyāyaḥ ॥ 18॥

    Om̃

    शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् ।
    विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
    लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् ।
    वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

    śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ sureśam ।
    viśvādhāraṃ gaganasadṛśaṃ meghavarṇaṃ śubhāṅgam ।
    lakṣmīkāntaṃ kamalanayanaṃ yogibhirdhyānagamyam ।
    vande viṣṇuṃ bhavabhayaharaṃ sarvalokaikanātham ॥


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact